A 961-48 Viparītapratyaṅgirā
Manuscript culture infobox
Filmed in: A 961/48
Title: Viparītapratyaṅgirā
Dimensions: 24 x 12 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/1207
Remarks:
Reel No. A 961/48
Inventory No. 87198
Title Viparītapratyaṅgirāstotra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 12.0 cm
Binding Hole(s)
Folios 2
Lines per Folio 11
Foliation figures in both margins on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1207
Manuscript Features
The text after the sub-colophon on fol. 2v continues from the margin of fol. 1v to the margin of 2r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṁ asya śrīviparītapra[tya]ṅgirāmaṃtrasya bhairava ṛṣir uṣṇik chando ʼgnir ddevatā svavāṃchāsidhyarthe jape viniyogaḥ || aṣṭottaraśataṃ nāma maṃtrasyāsya prakīrttitaḥ || sarvahṛṣṭopacāraiś ca dhyāyet pratyaṃgirāṃ śubhāṃ ||
oṁ ṭṭaṁ kaṁ kapālaṃ ḍamarutriśūlaṃ
sad bibhrati candrakalāvata[ṃ]sā ||
piṃgordhvakeśī sitabhīmadaṃṣtrā
bhūyād vibhūtyai mama bhadrakālī ||
oṁ oṁ oṁ oṁ kuṃ kuṃ kuṃ vāṁ rāṁ khāṁ māṃ cāṁ lāṁ kṣāṁ oṁ oṁ hrīṁ hrīṁ oṁ oṁ vāṁ ghāṁ māṁ rakṣāṁ kuru (fol. 1v1–8)
End
yat yat kṛtaṃ tat sarvaṃ tan tan te mastakanipātinī ahitānāṃ ca nāśinī duṣṭānāṃ ca nāśinī sadā mama maṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīnām ātmahastenānyahastena vā yaḥ karoti kārayiṣati vā tān sarvān anyeṣāṃ nivartayitvā pātayet kārakamastake oṃ hrīṁ hrīṃ saḥ oṁ huṁ phaṭ oṁ kālikāyai vidmahe śmaśānavāsinyai dhi(!)mahi tan no ghoraḥ pracodayāt svāhā || rāmāya namaḥ oṁ śaṁ śakaṭe paramakaṣṭaṃ nāśaya nāśaya svāhā (fol. 2r4–10, 2v11)
«Sub-Colophon»
iti śrīviparītapratyaṃgirā samāpta(!) (fol. 2r10)
Microfilm Details
Reel No. A 961/48
Date of Filming 12-11-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 27-06-2012
Bibliography