A 961-48 Viparītapratyaṅgirā

Manuscript culture infobox

Filmed in: A 961/48
Title: Viparītapratyaṅgirā
Dimensions: 24 x 12 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/1207
Remarks:


Reel No. A 961/48

Inventory No. 87198

Title Viparītapratyaṅgirāstotra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 12.0 cm

Binding Hole(s)

Folios 2

Lines per Folio 11

Foliation figures in both margins on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1207

Manuscript Features

The text after the sub-colophon on fol. 2v continues from the margin of fol. 1v to the margin of 2r.


Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


oṁ asya śrīviparītapra[tya]ṅgirāmaṃtrasya bhairava ṛṣir uṣṇik chando ʼgnir ddevatā svavāṃchāsidhyarthe jape viniyogaḥ || aṣṭottaraśataṃ nāma maṃtrasyāsya prakīrttitaḥ || sarvahṛṣṭopacāraiś ca dhyāyet pratyaṃgirāṃ śubhāṃ ||


oṁ ṭṭaṁ kaṁ kapālaṃ ḍamarutriśūlaṃ

sad bibhrati candrakalāvata[ṃ]sā ||

piṃgordhvakeśī sitabhīmadaṃṣtrā

bhūyād vibhūtyai mama bhadrakālī ||


oṁ oṁ oṁ oṁ kuṃ kuṃ kuṃ vāṁ rāṁ khāṁ māṃ cāṁ lāṁ kṣāṁ oṁ oṁ hrīṁ hrīṁ oṁ oṁ vāṁ ghāṁ māṁ rakṣāṁ kuru (fol. 1v1–8)


End

yat yat kṛtaṃ tat sarvaṃ tan tan te mastakanipātinī ahitānāṃ ca nāśinī duṣṭānāṃ ca nāśinī sadā mama maṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīnām ātmahastenānyahastena vā yaḥ karoti kārayiṣati vā tān sarvān anyeṣāṃ nivartayitvā pātayet kārakamastake oṃ hrīṁ hrīṃ saḥ oṁ huṁ phaṭ oṁ kālikāyai vidmahe śmaśānavāsinyai dhi(!)mahi tan no ghoraḥ pracodayāt svāhā || rāmāya namaḥ oṁ śaṁ śakaṭe paramakaṣṭaṃ nāśaya nāśaya svāhā (fol. 2r4–10, 2v11)


«Sub-Colophon»


iti śrīviparītapratyaṃgirā samāpta(!) (fol. 2r10)

Microfilm Details

Reel No. A 961/48

Date of Filming 12-11-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-06-2012

Bibliography